Yamunashtak Lyrics: Yamunashtak is Krishna Bhajan from the Album “Jaishri Yamuna Maharani” sung by Lata Mangeshkar. Yamunashtak Bhajan Music Composed by Chitragupta. Yamunashtak Lyrics are Traditional.
Yamunashtak Bhajan Credits
Song: Yamunashtak
Singer: Lata Mangeshkar
Music: Chitragupta
Lyrics: Traditional
Album: Jaishri Yamuna Maharani
Label: Saregama Gujarati
Genre: Krishana Bhajans
Yamunashtak Lyrics in Hindi
नमामि यमुनामहं सकल सिद्धि हेतुं मुदा
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥
कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।
सघोषगति दन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥
भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरंगभुजकंकण प्रकटमुक्तिकावाकुका-
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥
अनन्तगुण भूषिते शिवविरंचिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
विशुद्ध मथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥
यया चरणपद्मजा मुररिपोः प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवताम ।
तया सह्शतामियात्कमलजा सपत्नीवय-
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥
नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः ।
यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥
Bajrang Baan Lyrics (हिंदी & English)- Hariharan
ममास्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।
अतोस्तु तव लालना सुरधुनी परं सुंगमा-
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥
स्तुति तव करोति कः कमलजासपत्नि प्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
इयं तव कथाधिका सकल गोपिका संगम-
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥
तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥
॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥

Yamunashtak Lyrics in English
Namami Yamuna Maham, Sakal Siddhi Hetum Muda
Murari-Pad Pankaj, Sfurad mand renutkatam
Tatastaha Nav Kanana, Prakat mod-Pushpambuna
Sura Sur Su Poojit, Smara Pithuh Shriyam Bibhrateem (I)
Kalind Giri Mastake, Patada Mand Poorojjwala
Vilas Gamanollasat, Prakat Gand Shailonnata
Saghosh Gati Dantura, Samadhi Roodh Dolottama
Mukund Rati Vardhinee, Jayati Padma Bandhoh Suta (II)
Bhuvam Bhuvana Pawanim, Madhigata Mane Kaswanaihi
Priya Bhiriva Sevitam, Shuka-Mayur Hans Sadibhih
Tarang-Bhuj Kankana, Prakat Muktika Valuka
Nitamba Tat Sundareem, Namata Krsnaturya Priyam (III)
Anant Gun Bhushite, Shiva Viranchi Devastute
Ghana Ghan Nibhe Sada, Dhruva Parashara Bheeshtade
Shankar Shankat Harna Lyrics (हिंदी & English) – Mohit Chauhan
Vishuddha Mathura Tate, Sakal-Gop Gopi Vrute
Krupa Jaladhi Sanshrite Mama Manaha Sukham Bhavaya (IV)
Yaya Charan Padmadja, Murari Poho Priyam Nhavuka
Samagamanto Bhavat. Sakalsiddhida Sevtaam
Taya Sadrush Tamiyat, Kamalja Sapatneeva Yat
Hari Priya Kalindaya, Mansi Me Sada Sthieyatam (V)
Namostu Yamune Sada, Tav Charitra Matyad Bhutam
Na Jatu Yam yaatana, Bhavati Te Payaha Panataha
Yamopi Bhagini Sutan, Kathamu Hanti Dushtanapi
Priyo Bhavati Sevanat, Tav Hareryatha Gopikaha (VI)
Mamastu Tav Sannidhau, Tanunavatva Metavata
Na Durlabh Tama Rati, Muraripau Mukund Priye
Atostu Tav Lalanaa, Sur Dhunee Param Sangamat
Tavaiv Bhuvi Keertita, Na Tu Kadapi Pushti Sthitahi (VII)
Stutim Tava Karoti Kaha, Kamal Ja Sapatni Priye
Harery Danu Sevaya, Bhavati Saukya Mamokshatah
Iyam Tav Kathadhika Sakal Gopika Sangama
Smara Shrama Jalanubhi, Sakalgatrajaihi Sangamaha (VIII)
Tavashtak Midam Muda, Pathati Soorsoote Sada
Samasta Duritakshayo, Bhavati Vai Mukunde Rathihi
Taya Sakal Siddhayo, Murripushcha Santushyati
Swabhav Vijayo Bhavet, Vadati Vallabhaha Shree Hareh (IX)
2 thoughts on “Yamunashtak Lyrics (हिन्दी & English) – Lata Mangeshkar”
Comments are closed.